ข้ามไปเนื้อหา

มอดูล:number list/data/sa

จาก วิกิพจนานุกรม พจนานุกรมเสรี

This module contains data on various types of numbers in สันสกฤต.

จำนวน เลข เชิงการนับ เชิงอันดับที่ เชิงกริยาวิเศษณ์ ตัวคูณ เชิงแจกแจง
0 शून्य (ศูนฺย)
1 एक (เอก) प्रथम (ปฺรถม) एकधा (เอกธา) एकशस् (เอกศสฺ)
2 द्व (ทฺว) द्वितीय (ทฺวิตีย) द्विस् (ทฺวิสฺ) द्विधा (ทฺวิธา) द्विशस् (ทฺวิศสฺ)
3 त्रि (ตฺริ) तृतीय (ตฺฤตีย) त्रिस् (ตฺริสฺ) त्रिशस् (ตฺริศสฺ)
4 चतुर् (จตุรฺ) चतुर्थ (จตุรฺถ), तुरीय (ตุรีย) चतुस् (จตุสฺ)
5 पञ्चन् (ปญฺจนฺ) पञ्चम (ปญฺจม)
6 षष् (ษษฺ) षष्ठ (ษษฺฐ)
7 सप्त (สปฺต), सप्तन् (สปฺตนฺ) सप्तम (สปฺตม)
8 अष्ट (อษฺฏ), अष्टन् (อษฺฏนฺ) अष्टम (อษฺฏม)
9 नव (นว), नवन् (นวนฺ) नवम (นวม)
10 १० दश (ทศ), दशन् (ทศนฺ) दशम (ทศม)
11 ११ एकादश (เอกาทศ)
12 १२ द्वादश (ทฺวาทศ)
13 १३ त्रयोदश (ตฺรโยทศ)
14 १४ चतुर्दश (จตุรฺทศ)
15 १५ पञ्चदश (ปญฺจทศ)
16 १६ षोडशन् (โษฑศนฺ)
17 १७ सप्तदश (สปฺตทศ)
18 १८ अष्टादश (อษฺฏาทศ)
19 १९ नवदश (นวทศ), ऊनविंशति (อูนวิํศติ)
20 २० विंशति (วิํศติ)
21 २१ एकविंशति (เอกวิํศติ)
22 २२ द्वाविंशति (ทฺวาวิํศติ)
23 २३ त्रयोविंशति (ตฺรโยวิํศติ)
24 २४ चतुर्विंशति (จตุรฺวิํศติ)
25 २५ पञ्चविंशति (ปญฺจวิํศติ)
26 २६ षड्विंशति (ษฑฺวิํศติ)
27 २७ सप्तविंशति (สปฺตวิํศติ)
28 २८ अष्टाविंशति (อษฺฏาวิํศติ)
29 २९ नवविंशति (นววิํศติ), ऊनत्रिंशत् (อูนตฺริํศตฺ)
30 ३० त्रिंशत् (ตฺริํศตฺ)
31 ३१ एकत्रिंशत् (เอกตฺริํศตฺ)
32 ३२ द्वात्रिंशत् (ทฺวาตฺริํศตฺ)
33 ३३ त्रयस्त्रिंशत् (ตฺรยสฺตฺริํศตฺ)
34 ३४ चतुस्त्रिंशत् (จตุสฺตฺริํศตฺ)
35 ३५ पञ्चत्रिंशत् (ปญฺจตฺริํศตฺ)
36 ३६ षट्त्रिंशत् (ษฏฺตฺริํศตฺ)
37 ३७ सप्तत्रिंशत् (สปฺตตฺริํศตฺ)
38 ३८ अष्टात्रिंशत् (อษฺฏาตฺริํศตฺ)
39 ३९ नवत्रिंशत् (นวตฺริํศตฺ), ऊनचत्वारिंशत् (อูนจตฺวาริํศตฺ)
40 ४० चत्वारिंशत् (จตฺวาริํศตฺ)
41 ४१ एकचत्वारिंशत् (เอกจตฺวาริํศตฺ)
42 ४२ द्विचत्वारिंशत् (ทฺวิจตฺวาริํศตฺ), द्वाचत्वारिंशत् (ทฺวาจตฺวาริํศตฺ)
43 ४३ त्रिचत्वारिंशत् (ตฺริจตฺวาริํศตฺ), त्रयश्चत्वारिंशत् (ตฺรยศฺจตฺวาริํศตฺ)
44 ४४ चतुश्चत्वारिंशत् (จตุศฺจตฺวาริํศตฺ)
45 ४५ पञ्चचत्वारिंशत् (ปญฺจจตฺวาริํศตฺ)
46 ४६ षट्चत्वारिंशत् (ษฏฺจตฺวาริํศตฺ)
47 ४७ सप्तचत्वारिंशत् (สปฺตจตฺวาริํศตฺ)
48 ४८ अष्टचत्वारिंशत् (อษฺฏจตฺวาริํศตฺ), अष्टाचत्वारिंशत् (อษฺฏาจตฺวาริํศตฺ)
49 ४९ नवचत्वारिंशत् (นวจตฺวาริํศตฺ), ऊनपञ्चाशत् (อูนปญฺจาศตฺ)
50 ५० पञ्चाशत् (ปญฺจาศตฺ)
51 ५१ एकपञ्चाशत् (เอกปญฺจาศตฺ)
52 ५२ द्विपञ्चाशत् (ทฺวิปญฺจาศตฺ), द्वापञ्चाशत् (ทฺวาปญฺจาศตฺ)
53 ५३ त्रिपञ्चाशत् (ตฺริปญฺจาศตฺ), त्रयःपञ्चाशत् (ตฺรยห์ปญฺจาศตฺ)
54 ५४ चतुःपञ्चाशत् (จตุห์ปญฺจาศตฺ)
55 ५५ पञ्चपञ्चाशत् (ปญฺจปญฺจาศตฺ)
56 ५६ षट्पञ्चाशत् (ษฏฺปญฺจาศตฺ)
57 ५७ सप्तपञ्चाशत् (สปฺตปญฺจาศตฺ)
58 ५८ अष्टपञ्चाशत् (อษฺฏปญฺจาศตฺ), अष्टापञ्चाशत् (อษฺฏาปญฺจาศตฺ)
59 ५९ नवपञ्चाशत् (นวปญฺจาศตฺ), ऊनषष्टि (อูนษษฺฏิ)
60 ६० षष्टि (ษษฺฏิ)
61 ६१ एकषष्टि (เอกษษฺฏิ)
62 ६२ द्विषष्टि (ทฺวิษษฺฏิ), द्वाषष्टि (ทฺวาษษฺฏิ)
63 ६३ त्रिषष्टि (ตฺริษษฺฏิ), त्रयःषष्टि (ตฺรยห์ษษฺฏิ)
64 ६४ चतुष्षष्टि (จตุษฺษษฺฏิ)
65 ६५ पञ्चषष्टि (ปญฺจษษฺฏิ)
66 ६६ षट्षष्टि (ษฏฺษษฺฏิ)
67 ६७ सप्तषष्टि (สปฺตษษฺฏิ)
68 ६८ अष्टषष्टि (อษฺฏษษฺฏิ), अष्टाषष्टि (อษฺฏาษษฺฏิ)
69 ६९ नवषष्टि (นวษษฺฏิ), ऊनसप्तति (อูนสปฺตติ)
70 ७० सप्तति (สปฺตติ)
71 ७१ एकसप्तति (เอกสปฺตติ)
72 ७२ द्विसप्तति (ทฺวิสปฺตติ), द्वासप्तति (ทฺวาสปฺตติ)
73 ७३ त्रिसप्तति (ตฺริสปฺตติ), त्रयस्सप्तति (ตฺรยสฺสปฺตติ)
74 ७४ चतुस्सप्तति (จตุสฺสปฺตติ)
75 ७५ पञ्चसप्तति (ปญฺจสปฺตติ)
76 ७६ षट्सप्तति (ษฏฺสปฺตติ)
77 ७७ सप्तसप्तति (สปฺตสปฺตติ)
78 ७८ अष्टसप्तति (อษฺฏสปฺตติ), अष्टासप्तति (อษฺฏาสปฺตติ)
79 ७९ नवसप्तति (นวสปฺตติ), ऊनाशीति (อูนาศีติ)
80 ८० अशीति (อศีติ)
81 ८१ एकाशीति (เอกาศีติ)
82 ८२ द्व्यशीति (ทฺวฺยศีติ)
83 ८३ त्र्यशीति (ตฺรฺยศีติ)
84 ८४ चतुरशीति (จตุรศีติ)
85 ८५ पञ्चाशीति (ปญฺจาศีติ)
86 ८६ षडशीति (ษฑศีติ)
87 ८७ सप्ताशीति (สปฺตาศีติ)
88 ८८ अष्टाशीति (อษฺฏาศีติ)
89 ८९ नवाशीति (นวาศีติ), ऊननवति (อูนนวติ)
90 ९० नवति (นวติ)
91 ९१ एकनवति (เอกนวติ)
92 ९२ द्विनवति (ทฺวินวติ), द्वानवति (ทฺวานวติ)
93 ९३ त्रिनवति (ตฺรินวติ), त्रयोनवति (ตฺรโยนวติ)
94 ९४ चतुर्नवति (จตุรฺนวติ)
95 ९५ पञ्चनवति (ปญฺจนวติ)
96 ९६ षण्णवति (ษณฺณวติ)
97 ९७ सप्तनवति (สปฺตนวติ)
98 ९८ अष्टनवति (อษฺฏนวติ), अष्टानवति (อษฺฏานวติ)
99 ९९ नवनवति (นวนวติ), ऊनशत (อูนศต)
100 १०० शत (ศต)
1,000 १००० सहस्र (สหสฺร)
10,000 १०००० अयुत (อยุต)
100,000 १००००० लक्ष (ลกฺษ)
1,000,000 (106) १०००००० प्रयुत (ปฺรยุต), नियुत (นิยุต)
10,000,000 (107) १००००००० कोटि (โกฏิ)
100,000,000 (108) १०००००००० अर्बुद (อรฺพุท)
1,000,000,000 (109) १००००००००० अब्ज (อพฺช), महार्बुद (มหารฺพุท)
10,000,000,000 (1010) १०००००००००० खर्व (ขรฺว)
100,000,000,000 (1011) १००००००००००० निखर्व (นิขรฺว), महाखर्व (มหาขรฺว)
1012 १०००००००००००० शङ्कु (ศงฺกุ)
1013 १००००००००००००० जलधि (ชลธิ), महाशङ्कु (มหาศงฺกุ)
1014 १०००००००००००००० अन्त्य (อนฺตฺย)
1015 १००००००००००००००० मध्य (มธฺย)
1016 १०००००००००००००००० परार्द्ध (ปรารฺทฺธ)

local export = {numbers = {}}

-- Hindi numerals included

export.numbers[0] = {
    numeral = "०",
	cardinal = "शून्य",
}

export.numbers[1] = {
	numeral = "१",
	cardinal = "एक",
	ordinal = "प्रथम",
	multiplier = "एकधा",
	distributive = "एकशस्"
}

export.numbers[2] = {
	numeral = "२",
	cardinal = "द्व",
	ordinal = "द्वितीय",
	adverbial = "द्विस्",
	multiplier = "द्विधा", 
	distributive = "द्विशस्"
}

export.numbers[3] = {
	numeral = "३",
	cardinal = "त्रि",
	ordinal = "तृतीय",
	adverbial = "त्रिस्",
	distributive = "त्रिशस्"
}

export.numbers[4] = {
	numeral = "४",
	cardinal = "चतुर्",
	ordinal = {"चतुर्थ", "तुरीय"},
	adverbial = "चतुस्"
}

export.numbers[5] = {
	numeral = "५",
	cardinal = "पञ्चन्",
	ordinal = "पञ्चम"
}

export.numbers[6] = {
	numeral = "६",
	cardinal = "षष्",
	ordinal = "षष्ठ"
}

export.numbers[7] = {
	numeral = "७",
	cardinal = {"सप्त", "सप्तन्"},
	ordinal = "सप्तम"
}

export.numbers[8] = {
	numeral = "८",
	cardinal = {"अष्ट", "अष्टन्"},
	ordinal = "अष्टम"
}

export.numbers[9] = {
	numeral = "९",
	cardinal = {"नव", "नवन्"},
	ordinal = "नवम"
}

export.numbers[10] = {
	numeral = "१०",
	cardinal = {"दश", "दशन्"},
	ordinal = "दशम"
}

export.numbers[11] = {
	numeral = "११",
	cardinal = "एकादश",
}

export.numbers[12] = {
	numeral = "१२",
	cardinal = "द्वादश",
}

export.numbers[13] = {
	numeral = "१३",
	cardinal = "त्रयोदश",
}

export.numbers[14] = {
	numeral = "१४",
	cardinal = "चतुर्दश",
}

export.numbers[15] = {
	numeral = "१५",
	cardinal = "पञ्चदश",
}

export.numbers[16] = {
	numeral = "१६",
	cardinal = "षोडशन्",
}

export.numbers[17] = {
	numeral = "१७",
	cardinal = "सप्तदश",
}

export.numbers[18] = {
	numeral = "१८",
	cardinal = "अष्टादश"
}

export.numbers[19] = {
	numeral = "१९",
	cardinal = {"नवदश", "ऊनविंशति"},
}

export.numbers[20] = {
	numeral = "२०",
	cardinal = "विंशति",
}

export.numbers[21] = {
	numeral = "२१",
	cardinal = "एकविंशति",
}

export.numbers[22] = {
	numeral = "२२",
	cardinal = "द्वाविंशति",
}

export.numbers[23] = {
	numeral = "२३",
	cardinal = "त्रयोविंशति",
}

export.numbers[24] = {
	numeral = "२४",
	cardinal = "चतुर्विंशति",
}

export.numbers[25] = {
	numeral = "२५",
	cardinal = "पञ्चविंशति",
}

export.numbers[26] = {
	numeral = "२६",
	cardinal = "षड्विंशति",
}

export.numbers[27] = {
	numeral = "२७",
	cardinal = "सप्तविंशति",
}

export.numbers[28] = {
	numeral = "२८",
	cardinal = "अष्टाविंशति"
}

export.numbers[29] = {
	numeral = "२९",
	cardinal = {"नवविंशति", "ऊनत्रिंशत्"},

}

export.numbers[30] = {
	numeral = "३०",
	cardinal = "त्रिंशत्",
}

export.numbers[31] = {
	numeral = "३१",
	cardinal = "एकत्रिंशत्",
}

export.numbers[32] = {
	numeral = "३२",
	cardinal = "द्वात्रिंशत्",
}

export.numbers[33] = {
	numeral = "३३",
	cardinal = "त्रयस्त्रिंशत्",
}

export.numbers[34] = {
	numeral = "३४",
	cardinal = "चतुस्त्रिंशत्",
}

export.numbers[35] = {
	numeral = "३५",
	cardinal = "पञ्चत्रिंशत्",
}

export.numbers[36] = {
	numeral = "३६",
	cardinal = "षट्त्रिंशत्",
}

export.numbers[37] = {
	numeral = "३७",
	cardinal = "सप्तत्रिंशत्",
}

export.numbers[38] = {
	numeral = "३८",
	cardinal = "अष्टात्रिंशत्"
}

export.numbers[39] = {
	numeral = "३९",
	cardinal = {"नवत्रिंशत्", "ऊनचत्वारिंशत्"},
}

export.numbers[40] = {
	numeral = "४०",
	cardinal = "चत्वारिंशत्",
}

export.numbers[41] = {
	numeral = "४१",
	cardinal = "एकचत्वारिंशत्",
}

export.numbers[42] = {
	numeral = "४२",
	cardinal = {"द्विचत्वारिंशत्", "द्वाचत्वारिंशत्"},
}

export.numbers[43] = {
	numeral = "४३",
	cardinal = {"त्रिचत्वारिंशत्", "त्रयश्चत्वारिंशत्"},
}

export.numbers[44] = {
	numeral = "४४",
	cardinal = "चतुश्चत्वारिंशत्",
}

export.numbers[45] = {
	numeral = "४५",
	cardinal = "पञ्चचत्वारिंशत्",
}

export.numbers[46] = {
	numeral = "४६",
	cardinal = "षट्चत्वारिंशत्",
}

export.numbers[47] = {
	numeral = "४७",
	cardinal = "सप्तचत्वारिंशत्",
}

export.numbers[48] = {
	numeral = "४८",
	cardinal = {"अष्टचत्वारिंशत्", "अष्टाचत्वारिंशत्"},
}

export.numbers[49] = {
	numeral = "४९",
	cardinal = {"नवचत्वारिंशत्", "ऊनपञ्चाशत्"},
}

export.numbers[50] = {
	numeral = "५०",
	cardinal = "पञ्चाशत्",
}

export.numbers[51] = {
	numeral = "५१",
	cardinal = "एकपञ्चाशत्",
}

export.numbers[52] = {
	numeral = "५२",
	cardinal = {"द्विपञ्चाशत्", "द्वापञ्चाशत्"},
}

export.numbers[53] = {
	numeral = "५३",
	cardinal = {"त्रिपञ्चाशत्", "त्रयःपञ्चाशत्"},
}

export.numbers[54] = {
	numeral = "५४",
	cardinal = "चतुःपञ्चाशत्",
}

export.numbers[55] = {
	numeral = "५५",
	cardinal = "पञ्चपञ्चाशत्",
}

export.numbers[56] = {
	numeral = "५६",
	cardinal = "षट्पञ्चाशत्",
}

export.numbers[57] = {
	numeral = "५७",
	cardinal = "सप्तपञ्चाशत्",
}

export.numbers[58] = {
	numeral = "५८",
	cardinal = {"अष्टपञ्चाशत्", "अष्टापञ्चाशत्"},
}

export.numbers[59] = {
	numeral = "५९",
	cardinal = {"नवपञ्चाशत्", "ऊनषष्टि"},
}

export.numbers[60] = {
	numeral = "६०",
	cardinal = "षष्टि",
}

export.numbers[61] = {
	numeral = "६१",
	cardinal = "एकषष्टि",
}

export.numbers[62] = {
	numeral = "६२",
	cardinal = {"द्विषष्टि", "द्वाषष्टि"},
}

export.numbers[63] = {
	numeral = "६३",
	cardinal = {"त्रिषष्टि", "त्रयःषष्टि"},
}

export.numbers[64] = {
	numeral = "६४",
	cardinal = "चतुष्षष्टि",
}

export.numbers[65] = {
	numeral = "६५",
	cardinal = "पञ्चषष्टि",
}

export.numbers[66] = {
	numeral = "६६",
	cardinal = "षट्षष्टि",
}

export.numbers[67] = {
	numeral = "६७",
	cardinal = "सप्तषष्टि",
}

export.numbers[68] = {
	numeral = "६८",
	cardinal = {"अष्टषष्टि", "अष्टाषष्टि"},
}

export.numbers[69] = {
	numeral = "६९",
	cardinal = {"नवषष्टि", "ऊनसप्तति"},
}

export.numbers[70] = {
	numeral = "७०",
	cardinal = "सप्तति",
}

export.numbers[71] = {
	numeral = "७१",
	cardinal = "एकसप्तति",
}

export.numbers[72] = {
	numeral = "७२",
	cardinal = {"द्विसप्तति", "द्वासप्तति"},
}

export.numbers[73] = {
	numeral = "७३",
	cardinal = {"त्रिसप्तति", "त्रयस्सप्तति"},
}

export.numbers[74] = {
	numeral = "७४",
	cardinal = "चतुस्सप्तति",
}

export.numbers[75] = {
	numeral = "७५",
	cardinal = "पञ्चसप्तति",
}

export.numbers[76] = {
	numeral = "७६",
	cardinal = "षट्सप्तति",
}

export.numbers[77] = {
	numeral = "७७",
	cardinal = "सप्तसप्तति",
}

export.numbers[78] = {
	numeral = "७८",
	cardinal = {"अष्टसप्तति", "अष्टासप्तति"},
}

export.numbers[79] = {
	numeral = "७९",
	cardinal = {"नवसप्तति", "ऊनाशीति"},
}

export.numbers[80] = {
	numeral = "८०",
	cardinal = "अशीति",
}

export.numbers[81] = {
	numeral = "८१",
	cardinal = "एकाशीति",
}

export.numbers[82] = {
	numeral = "८२",
	cardinal = "द्व्यशीति",
}

export.numbers[83] = {
	numeral = "८३",
	cardinal = "त्र्यशीति",
}

export.numbers[84] = {
	numeral = "८४",
	cardinal = "चतुरशीति",
}

export.numbers[85] = {
	numeral = "८५",
	cardinal = "पञ्चाशीति",
}

export.numbers[86] = {
	numeral = "८६",
	cardinal = "षडशीति",
}

export.numbers[87] = {
	numeral = "८७",
	cardinal = "सप्ताशीति",
}

export.numbers[88] = {
	numeral = "८८",
	cardinal = "अष्टाशीति",
}

export.numbers[89] = {
	numeral = "८९",
	cardinal = {"नवाशीति", "ऊननवति"},
}

export.numbers[90] = {
	numeral = "९०",
	cardinal = "नवति",
}

export.numbers[91] = {
	numeral = "९१",
	cardinal = "एकनवति",
}

export.numbers[92] = {
	numeral = "९२",
	cardinal = {"द्विनवति", "द्वानवति"},
}

export.numbers[93] = {
	numeral = "९३",
	cardinal = {"त्रिनवति", "त्रयोनवति"},
}

export.numbers[94] = {
	numeral = "९४",
	cardinal = "चतुर्नवति",
}

export.numbers[95] = {
	numeral = "९५",
	cardinal = "पञ्चनवति",
}

export.numbers[96] = {
	numeral = "९६",
	cardinal = "षण्णवति",
}

export.numbers[97] = {
	numeral = "९७",
	cardinal = "सप्तनवति",
}

export.numbers[98] = {
	numeral = "९८",
	cardinal = {"अष्टनवति", "अष्टानवति"},
}

export.numbers[99] = {
	numeral = "९९",
	cardinal = {"नवनवति", "ऊनशत"},
}

export.numbers[100] = {
	numeral = "१००",
	cardinal = "शत",
}

export.numbers[1000] = {
	numeral = "१०००",
	cardinal = "सहस्र",
}

export.numbers[10000] = {
	numeral = "१००००",
	cardinal = "अयुत",
}

export.numbers[100000] = {
	numeral = "१०००००",
	cardinal = "लक्ष",
}

export.numbers[1000000] = {
	numeral = "१००००००",
	cardinal = {"प्रयुत", "नियुत"}
}

export.numbers[10000000] = {
	numeral = "१०००००००",
	cardinal = "कोटि",
}

export.numbers[100000000] = {
	numeral = "१००००००००",
	cardinal = "अर्बुद",
}

export.numbers[1000000000] = {
	numeral = "१०००००००००",
	cardinal = {"अब्ज", "महार्बुद"}
}
export.numbers[10000000000] = {
	numeral = "१००००००००००",
	cardinal = "खर्व",
}
export.numbers[100000000000] = {
	numeral = "१०००००००००००",
	cardinal = {"निखर्व", "महाखर्व"}
}
export.numbers[1000000000000] = {
	numeral = "१००००००००००००",
	cardinal = "महापद्म",
}
export.numbers[1000000000000] = {
	numeral = "१००००००००००००",
	cardinal = "शङ्कु",
}
export.numbers[10000000000000] = {
	numeral = "१०००००००००००००",
	cardinal = {"जलधि", "महाशङ्कु"}
}
export.numbers[100000000000000] = {
	numeral = "१००००००००००००००",
	cardinal = "अन्त्य",
}
export.numbers[1000000000000000] = {
	numeral = "१०००००००००००००००",
	cardinal = "मध्य",
}
export.numbers[10000000000000000] = {
	numeral = "१००००००००००००००००",
	cardinal = "परार्द्ध",
}

return export